A 577-12 Sārasvata(prakriyā)
Manuscript culture infobox
Filmed in: A 577/12
Title: Sārasvata[prakriyā]
Dimensions: 29.2 x 12.5 cm x 76 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 2/233
Remarks:
Reel No. A 577/12
Inventory No. 62727
Title Sārasvataṭīkā
Remarks
Author Puñjarāja
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 29.2 x 12.5 cm
Binding Hole
Folios 65
Lines per Folio 14–20
Foliation numerals in both margins of the verso side.
Place of Deposit NAK
Accession No. 2/233
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
ānandaikanidhiṃ devam antarāyatamoraviṃ ||
dayānilayanam vande varadaṃ dviradānanaṃ || 1 ||
vāgdevatāyāś caraṇāravindam ānandasāndraṃ hṛdi sannidhāya ||
śrīpuñjarājaḥ kurute manojñāṃ sārasvatavyākaraṇasyaṭīkāṃ || 2 ||
iha granthakarttā nirantarāyam īpsitārthasiddhaye śiṣṭācārapratipālanāya ca
iṣṭadevatā namaskārarūpamaṃgalācaraṇapūrvvakaṃ śrotṛpratipatidvārā saprayojanaṃ cikīrṣitaṃ pratijānīte ||
praṇamya paramātmānaṃ bāladhīvṛddhisiddhaye ||
sārasvatīm ṛjuṃ kurvve prakriyāṃ nātivistarāṃ || 1 ||
tatra paramātmānaṃ praṇamya bāladhīvṛddhisiddhaye || nātivistarāṃ sārasvatīprakriyāṃ ṛjuṃ kurvve ity anvayaḥ || prakriyaṃte prakṛtipratyayādivibhāgena vyutpādyante śabdā anayā iti prakriyā || sarasvatyā praṇītā yā prakriyā sā sārasvatī tāṃ sārasvatīprakriyāṃ ṛjuṃ prayogānukūlasūtrakramāṃ kurvve || prakriyā hi sūtrapāṭhakrameṇa nārjavam upayāti || (fol. 1v1–8)
Sub-colophon
uccair mmālavapātisāhikhala(vi)rājendracūḍāmaṇiḥ ||
śrīmatsāhigayāsadīnasacivaḥ saujanyadugdhodadhiḥ ||
tatva(!)jñāvadhisādhujīvanayutaḥ sārasvatavyākṛtā
vetasyām iti taddhitaprakaraṇaṃ śrīpujarājo ʼbhyadhāt || || || || ||
iti prathamavṛttau subaṃtaprakriyā || || śubhaṃ bhūyāt || || (fol. 43v5–7)
End
jñājanor jā(!)<ref>Read: jā janījñoḥ</ref> | jñā avabodhane | janī prādurbhāve | etayor jādeśo bhavati abādau viṣaye | nā kriyāderinā(!)pratyayo bhavati | jānāti || i hase(!) || ikāraḥ(!) | jānīyāt | jānātu | ajānat | jajñau | jñeyāt jñāyāt | ajñāsīt jñātā jñāsyati ajñāsyat | janyo jādeśaḥ ||
/// svāder nuḥ | guṇaḥ | śṛṇoti | śṛṇuyāt | śṛṇotu | aśṛṇot | śuśrāva | śrūyāt | śrotā | aśrauṣīt | śroṣyati | aśroṣyat || pvāder hrasvaḥ | pūñ pavane ityāder dhdhātor abādau viṣaye hrasvo bhavati | pūñ heasvaḥ | nā kriyādeḥ(!) punāti punīyāt punātu apunāt pupāva | pūyāt paviṣyati | apāvīt | apaviṣyat || lū chedane | hrasvaḥ | lunāti alaviṣyat dhūñ kaṃpane | dhunāti stṛñ(!) ācchādane | stṛṇāti |…(fol. 65r1–6)
Microfilm Details
Reel No. A 577/12
Date of Filming 23-05-73
Exposures 66
Used Copy Kathmandu
Type of Film positive
Remarks The light is focussed out somewhere in folios and second expoure is twice flimed.?
Catalogued by BK
Date 20-10-2003
<references/>