A 577-12 Sārasvata(prakriyā)

Manuscript culture infobox

Filmed in: A 577/12
Title: Sārasvata[prakriyā]
Dimensions: 29.2 x 12.5 cm x 76 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 2/233
Remarks:

Reel No. A 577/12

Inventory No. 62727

Title Sārasvataṭīkā

Remarks

Author Puñjarāja

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 29.2 x 12.5 cm

Binding Hole

Folios 65

Lines per Folio 14–20

Foliation numerals in both margins of the verso side.

Place of Deposit NAK

Accession No. 2/233

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

ānandaikanidhiṃ devam antarāyatamoraviṃ ||
dayānilayanam vande varadaṃ dviradānanaṃ || 1 ||

vāgdevatāyāś caraṇāravindam ānandasāndraṃ hṛdi sannidhāya ||
śrīpuñjarājaḥ kurute manojñāṃ sārasvatavyākaraṇasyaṭīkāṃ || 2 ||

iha granthakarttā nirantarāyam īpsitārthasiddhaye śiṣṭācārapratipālanāya ca
iṣṭadevatā namaskārarūpamaṃgalācaraṇapūrvvakaṃ śrotṛpratipatidvārā saprayojanaṃ cikīrṣitaṃ pratijānīte ||

praṇamya paramātmānaṃ bāladhīvṛddhisiddhaye ||
sārasvatīm ṛjuṃ kurvve prakriyāṃ nātivistarāṃ || 1 ||

tatra paramātmānaṃ praṇamya bāladhīvṛddhisiddhaye || nātivistarāṃ sārasvatīprakriyāṃ ṛjuṃ kurvve ity anvayaḥ || prakriyaṃte prakṛtipratyayādivibhāgena vyutpādyante śabdā anayā iti prakriyā || sarasvatyā praṇītā yā prakriyā sā sārasvatī tāṃ sārasvatīprakriyāṃ ṛjuṃ prayogānukūlasūtrakramāṃ kurvve || prakriyā hi sūtrapāṭhakrameṇa nārjavam upayāti || (fol. 1v1–8)

Sub-colophon

uccair mmālavapātisāhikhala(vi)rājendracūḍāmaṇiḥ ||
śrīmatsāhigayāsadīnasacivaḥ saujanyadugdhodadhiḥ ||
tatva(!)jñāvadhisādhujīvanayutaḥ sārasvatavyākṛtā
vetasyām iti taddhitaprakaraṇaṃ śrīpujarājo ʼbhyadhāt ||    ||    ||    ||    ||
iti prathamavṛttau subaṃtaprakriyā ||    || śubhaṃ bhūyāt ||    || (fol. 43v5–7)

End

jñājanor jā(!)<ref>Read: jā janījñoḥ</ref> | jñā avabodhane | janī prādurbhāve | etayor jādeśo bhavati abādau viṣaye | nā kriyāderinā(!)pratyayo bhavati | jānāti || i hase(!) || ikāraḥ(!) | jānīyāt | jānātu | ajānat | jajñau | jñeyāt jñāyāt | ajñāsīt jñātā jñāsyati ajñāsyat | janyo jādeśaḥ ||
/// svāder nuḥ | guṇaḥ | śṛṇoti | śṛṇuyāt | śṛṇotu | aśṛṇot | śuśrāva | śrūyāt | śrotā | aśrauṣīt | śroṣyati | aśroṣyat || pvāder hrasvaḥ | pūñ pavane ityāder dhdhātor abādau viṣaye hrasvo bhavati | pūñ heasvaḥ | nā kriyādeḥ(!) punāti punīyāt punātu apunāt pupāva | pūyāt paviṣyati | apāvīt | apaviṣyat || lū chedane | hrasvaḥ | lunāti alaviṣyat dhūñ kaṃpane | dhunāti stṛñ(!) ācchādane | stṛṇāti |…(fol. 65r1–6)

Microfilm Details

Reel No. A 577/12

Date of Filming 23-05-73

Exposures 66

Used Copy Kathmandu

Type of Film positive

Remarks The light is focussed out somewhere in folios and second expoure is twice flimed.?

Catalogued by BK

Date 20-10-2003


<references/>